Englishमराठी
सर्व भाविकांसाठी ऑनलाइन नोंदणीकृत पूजा बुकिंग लवकरच चालू करतो आहे याची भाविकांनी नोंद घ्यावी. सर्व भाविकांना ही नम्र विनंती आहे की मंदिराची 175 वा वाढदिवस लवकरच साजरा करण्यात येणार आहे. तसेच मंदिराचा शिखराचे काम सध्या चालूआहे. . आमचा प्रयत्न हा आहे, की , जुन्या पद्धतीने 175 वर्षापूर्वी स्थापना केलेले मंदिर जसे होते, काळा पाषाणमधील दगडी चिरे त्याच पद्धतीने आपल्या समोर सादर व्हावेत म्हणूनच रंग काढण्याचे काम सध्या चालू आहे. हे काम क्लिष्ट आणि वेळखाऊ आहे. त्याला तुमच्या सर्वांची मदत अपेक्षित आहे. आपल्या भावनांचा आदर करून आम्ही आपल्या मदतीची अपेक्षा करतो आहे.

Bhaja Govindam

bhaja gōvindaṃ bhaja gōvindaṃ
gōvindaṃ bhaja mūḍhamatē ।
samprāptē sannihitē kālē
nahi nahi rakṣati ḍukriṅkaraṇē ॥ 1 ॥

Worship Govinda, Worship Govinda, Worship Govinda. Oh fool! Rules of Grammar will not save you at the time of your death.

mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru sadbuddhim manasi vitṛṣṇām ।
yallabhasē nija karmōpāttaṃ
vittaṃ tēna vinōdaya chittam ॥ 2 ॥
Oh fool ! Give up your thirst to amass wealth, devote your mind to thoughts to the Real. Be content with what comes through actions already performed in the past.

nārī stanabhara nābhīdēśaṃ
dṛṣṭvā mā gā mōhāvēśam ।
ētanmāṃsa vasādi vikāraṃ
manasi vichintayā vāraṃ vāram ॥ 3 ॥
Do not get drowned in delusion by going wild with passions and lust by seeing a woman’s navel and chest. These are nothing but a modification of flesh. Do not fail to remember this again and again in your mind.

naḻinī daḻagata jalamati taraḻaṃ
tadvajjīvita matiśaya chapalam ।
viddhi vyādhyabhimāna grastaṃ
lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥

The life of a man is as uncertain as rain drops trembling on a lotus leaf. Know that the whole world remains a prey to disease, ego and grief.

yāvad-vittōpārjana saktaḥ
tāvan-nijaparivārō raktaḥ ।
paśchājjīvati jarjara dēhē
vārtāṃ kō’pi na pṛcChati gēhē ॥ 5 ॥

So long as a man is fit and able to support his family, see the affection all those around him show. But no one at home cares to even have a word with him when his body totters due to old age.

yāvat-pavanō nivasati dēhē
tāvat-pṛchChati kuśalaṃ gēhē ।
gatavati vāyau dēhāpāyē
bhāryā bibhyati tasmin kāyē ॥ 6 ॥

When one is alive, his family members enquire kindly about his welfare. But when the soul departs from the body, even his wife runs away in fear of the corpse.

bāla stāvat krīḍāsaktaḥ
taruṇa stāvat taruṇīsaktaḥ ।
vṛddha stāvat-chintāmagnaḥ
paramē brahmaṇi kō’pi na lagnaḥ ॥ 7 ॥

The childhood is lost by attachment to playfulness. Youth is lost by attachment to woman. Old age passes away by thinking over many past things. But there is hardly anyone who wants to be lost in parabrahmam.

kā tē kāntā kastē putraḥ
saṃsārō’yamatīva vichitraḥ ।
kasya tvaṃ vā kuta āyātaḥ
tatvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥

Who is your wife ? Who is your son ? Strange is this samsara. Of whom are you ? From where have you come ? Brother, ponder over these truths here.

satsaṅgatvē nissaṅgatvaṃ
nissaṅgatvē nirmōhatvam ।
nirmōhatvē niśchalatattvaṃ
niśchalatattvē jīvanmuktiḥ ॥ 9 ॥

From Satsangh comes non-attachment, from non-attachment comes freedom from delusion, which leads to self-settledness. From self-settledness comes Jeevan Mukti

vayasi gatē kaḥ kāmavikāraḥ
śuṣkē nīrē kaḥ kāsāraḥ ।
kṣīṇē vittē kaḥ parivāraḥ
jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥
What good is lust when youth has fled ? What use is a lake which has no water ? Where are the relatives when wealth is gone ? Where is samsara when the Truth is known ?

mā kuru dhanajana yauvana garvaṃ
harati nimēṣāt-kālaḥ sarvam ।
māyāmayamidam-akhilaṃ hitvā
brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥

dina yāminyau sāyaṃ prātaḥ
śiśira vasantau punarāyātaḥ ।
kālaḥ krīḍati gacChatyāyuḥ
tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥

dvādaśa mañjarikābhira śēṣaḥ
kathitō vaiyā karaṇasyaiṣaḥ ।
upadēśō bhūd-vidyā nipuṇaiḥ
śrīmacChaṅkara bhagavacCharaṇaiḥ ॥ 13 ॥

kā tē kāntā dhana gata chintā
vātula kiṃ tava nāsti niyantā ।
trijagati sajjana saṅgatirēkā
bhavati bhavārṇava taraṇē naukā ॥ 14 ॥

jaṭilō muṇḍī luñjita kēśaḥ
kāṣāyānbara bahukṛta vēṣaḥ ।
paśyannapi cha na paśyati mūḍhaḥ
udara nimittaṃ bahukṛta vēṣaḥ ॥ 15 ॥

aṅgaṃ galitaṃ palitaṃ muṇḍaṃ
daśana vihīnaṃ jātaṃ tuṇḍam ।
vṛddhō yāti gṛhītvā daṇḍaṃ
tadapi na muñchatyāśā piṇḍam ॥ 16 ॥

agrē vahniḥ pṛṣṭhē bhānuḥ
rātrau chubuka samarpita jānuḥ ।
karatala bhikṣas-tarutala vāsaḥ
tadapi na muñchatyāśā pāśaḥ ॥ 17 ॥

kurutē gaṅgā sāgara gamanaṃ
vrata paripālanam-athavā dānam ।
jñāna vihīnaḥ sarvamatēna
bhajati na muktiṃ janma śatēna ॥ 18 ॥

suramandira taru mūla nivāsaḥ
śayyā bhūtalam-ajinaṃ vāsaḥ ।
sarva parigraha bhōgatyāgaḥ
kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥

yōgaratō vā bhōgaratō vā
saṅgaratō vā saṅgavihīnaḥ ।
yasya brahmaṇi ramatē chittaṃ
nandati nandati nandatyēva ॥ 20 ॥

bhagavadgītā kiñchidadhītā
gaṅgā jalalava kaṇikā pītā ।
sakṛdapi yēna murārī samarchā
kriyatē tasya yamēna na charchā ॥ 21 ॥

punarapi jananaṃ punarapi maraṇaṃ
punarapi jananī jaṭharē śayanam ।
iha saṃsārē bahu dustārē
kṛpayā’pārē pāhi murārē ॥ 22 ॥

rathyā charpaṭa virachita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ ।
yōgī yōga niyōjita chittaḥ
ramatē bālōnmattavadēva ॥ 23 ॥

kastvaṃ kō’haṃ kuta āyātaḥ
kā mē jananī kō mē tātaḥ ।
iti paribhāvaya nija saṃsāraṃ
sarvaṃ tyaktvā svapna vichāram ॥ 24 ॥

tvayi mayi sarvatraikō viṣṇuḥ
vyarthaṃ kupyasi mayyasahiṣṇuḥ ।
bhava samachittaḥ sarvatra tvaṃ
vāñChasyachirād-yadi viṣṇutvam ॥ 25 ॥

śatrau mitrē putrē bandhau
mā kuru yatnaṃ vigraha sandhau ।
sarvasminnapi paśyātmānaṃ
sarvatrōt-sṛja bhēdājñānam ॥ 26 ॥

kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ
tyaktvā”tmānaṃ paśyati sō’ham ।
ātmajñnāna vihīnā mūḍhāḥ
tē pachyantē naraka nigūḍhāḥ ॥ 27 ॥

gēyaṃ gītā nāma sahasraṃ
dhyēyaṃ śrīpati rūpam-ajasram ।
nēyaṃ sajjana saṅgē chittaṃ
dēyaṃ dīnajanāya cha vittam ॥ 28 ॥

sukhataḥ kriyatē rāmābhōgaḥ
paśchāddhanta śarīrē rōgaḥ ।
yadyapi lōkē maraṇaṃ śaraṇaṃ
tadapi na muñchati pāpācharaṇam ॥ 29 ॥

arthamanarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukha lēśaḥ satyam ।
putrādapi dhanabhājāṃ bhītiḥ
sarvatraiṣā vihitā rītiḥ ॥ 30 ॥

prāṇāyāmaṃ pratyāhāraṃ
nityānitya vivēka vichāram ।
jāpyasamēta samādhi vidhānaṃ
kurva vadhānaṃ mahad-avadhānam ॥ 31 ॥

guru charaṇāmbhuja nirbharabhaktaḥ
saṃsārād-achirād-bhava muktaḥ ।
sēndiya mānasa niyamādēvaṃ
drakṣyasi nija hṛdayasthaṃ dēvam ॥ 32 ॥

mūḍhaḥ kaśchina vaiyākaraṇō
ḍukṛṇkaraṇādhyayana dhurīṇaḥ ।
śrīmacChaṅkara bhagavachchiṣyaiḥ
bōdhita āsīcChōdita karaṇaiḥ ॥ 33 ॥

Open chat
1
We're Online! How may I help you?
We're Online!
How may I help you?